B 71-8 Brahmavidyāvilāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 71/8
Title: Brahmavidyāvilāsa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 71-8 Inventory No.: New = 12797
Title Brahmavidyāvilāsa
Author Sadāśiva Brahmendra
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 10.7 cm
Folios 5
Lines per Folio 9–10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4137
Manuscript Features
|| athabrahmavilāsaḥ ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
vaṭatarunikaṭanivāsaṃ
paṭutaravijñānamudritakarābjaṃ ||
kaṃcid daiśikam ādyaṃ
kauvalyānaṃdakaṃdalaṃ vaṃde || 1 ||
naravadhisaṃsṛtijalanidhi-
nipatitajanatāraṇasphurnnaukāṃ ||
paratattvabhedaghuṭikāṃ
paramaśiveṃdrāryapādukāṃ naumi || 2 ||
daiśikaparamaśiveṃdrā-
deśavaśād buddhadivyamahimāhaṃ ||
svātmani viśrāṃti kṛta-
sarasaṃ prastaumi kiṃcid idaṃ || 3 || (fol. 1r1–5)
End
gaditam idam ātmavidyāvilāsam
anuvāsaraṃ smaran vibudhaḥ ||
pariṇatapadam āptavidyaḥ
prapadyate sapadi paramārthaṃ || 62 || (fol. 5r4–5)
Colophon
iti śrīmatparamahaṃsasadāśivabrahmeṃdraviracitaḥ śrībrahmavidyāvilāsaḥ || ○ || ❁ ||
kiṃ jyotis tava bhānumān ahani me rātro(!) pradīpādikaṃ
syād evaṃ ravidīpadarśanavidhau kiṃ jyotir ākhyāhi me ||
cakṣus tasya nimīlanādisamaye kiṃ dhīr dhiyo darśane
kiṃ tatrāham ato bhavān paramakaṃ jyotis tad asti prabho || 1 || (fol. 5r5–9)
Microfilm Details
Reel No. B 71/8
Date of Filming not indicated
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-04-2010
Bibliography