B 71-8 Brahmavidyāvilāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 71/8
Title: Brahmavidyāvilāsa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 71-8 Inventory No.: New = 12797

Title Brahmavidyāvilāsa

Author Sadāśiva Brahmendra

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 10.7 cm

Folios 5

Lines per Folio 9–10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4137

Manuscript Features

|| athabrahmavilāsaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vaṭatarunikaṭanivāsaṃ

paṭutaravijñānamudritakarābjaṃ ||

kaṃcid daiśikam ādyaṃ

kauvalyānaṃdakaṃdalaṃ vaṃde || 1 ||

naravadhisaṃsṛtijalanidhi-

nipatitajanatāraṇasphurnnaukāṃ ||

paratattvabhedaghuṭikāṃ

paramaśiveṃdrāryapādukāṃ naumi || 2 ||

daiśikaparamaśiveṃdrā-

deśavaśād buddhadivyamahimāhaṃ ||

svātmani viśrāṃti kṛta-

sarasaṃ prastaumi kiṃcid idaṃ || 3 || (fol. 1r1–5)

End

gaditam idam ātmavidyāvilāsam

anuvāsaraṃ smaran vibudhaḥ ||

pariṇatapadam āptavidyaḥ

prapadyate sapadi paramārthaṃ || 62 || (fol. 5r4–5)

Colophon

iti śrīmatparamahaṃsasadāśivabrahmeṃdraviracitaḥ śrībrahmavidyāvilāsaḥ ||    ○ || ❁ ||

kiṃ jyotis tava bhānumān ahani me rātro(!) pradīpādikaṃ

syād evaṃ ravidīpadarśanavidhau kiṃ jyotir ākhyāhi me ||

cakṣus tasya nimīlanādisamaye kiṃ dhīr dhiyo darśane

kiṃ tatrāham ato bhavān paramakaṃ jyotis tad asti prabho || 1 || (fol. 5r5–9)

Microfilm Details

Reel No. B 71/8

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-04-2010

Bibliography